चर्वक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चर्वकः
चर्वकौ
चर्वकाः
સંબોધન
चर्वक
चर्वकौ
चर्वकाः
દ્વિતીયા
चर्वकम्
चर्वकौ
चर्वकान्
તૃતીયા
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ચતુર્થી
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
પંચમી
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ષષ્ઠી
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
સપ્તમી
चर्वके
चर्वकयोः
चर्वकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चर्वकः
चर्वकौ
चर्वकाः
સંબોધન
चर्वक
चर्वकौ
चर्वकाः
દ્વિતીયા
चर्वकम्
चर्वकौ
चर्वकान्
તૃતીયા
चर्वकेण
चर्वकाभ्याम्
चर्वकैः
ચતુર્થી
चर्वकाय
चर्वकाभ्याम्
चर्वकेभ्यः
પંચમી
चर्वकात् / चर्वकाद्
चर्वकाभ्याम्
चर्वकेभ्यः
ષષ્ઠી
चर्वकस्य
चर्वकयोः
चर्वकाणाम्
સપ્તમી
चर्वके
चर्वकयोः
चर्वकेषु


અન્ય