चर्तक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चर्तकः
चर्तकौ
चर्तकाः
സംബോധന
चर्तक
चर्तकौ
चर्तकाः
ദ്വിതീയാ
चर्तकम्
चर्तकौ
चर्तकान्
തൃതീയാ
चर्तकेन
चर्तकाभ्याम्
चर्तकैः
ചതുർഥീ
चर्तकाय
चर्तकाभ्याम्
चर्तकेभ्यः
പഞ്ചമീ
चर्तकात् / चर्तकाद्
चर्तकाभ्याम्
चर्तकेभ्यः
ഷഷ്ഠീ
चर्तकस्य
चर्तकयोः
चर्तकानाम्
സപ്തമീ
चर्तके
चर्तकयोः
चर्तकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चर्तकः
चर्तकौ
चर्तकाः
സംബോധന
चर्तक
चर्तकौ
चर्तकाः
ദ്വിതീയാ
चर्तकम्
चर्तकौ
चर्तकान्
തൃതീയാ
चर्तकेन
चर्तकाभ्याम्
चर्तकैः
ചതുർഥീ
चर्तकाय
चर्तकाभ्याम्
चर्तकेभ्यः
പഞ്ചമീ
चर्तकात् / चर्तकाद्
चर्तकाभ्याम्
चर्तकेभ्यः
ഷഷ്ഠീ
चर्तकस्य
चर्तकयोः
चर्तकानाम्
സപ്തമീ
चर्तके
चर्तकयोः
चर्तकेषु


മറ്റുള്ളവ