चयक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चयकः
चयकौ
चयकाः
സംബോധന
चयक
चयकौ
चयकाः
ദ്വിതീയാ
चयकम्
चयकौ
चयकान्
തൃതീയാ
चयकेन
चयकाभ्याम्
चयकैः
ചതുർഥീ
चयकाय
चयकाभ्याम्
चयकेभ्यः
പഞ്ചമീ
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
ഷഷ്ഠീ
चयकस्य
चयकयोः
चयकानाम्
സപ്തമീ
चयके
चयकयोः
चयकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चयकः
चयकौ
चयकाः
സംബോധന
चयक
चयकौ
चयकाः
ദ്വിതീയാ
चयकम्
चयकौ
चयकान्
തൃതീയാ
चयकेन
चयकाभ्याम्
चयकैः
ചതുർഥീ
चयकाय
चयकाभ्याम्
चयकेभ्यः
പഞ്ചമീ
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
ഷഷ്ഠീ
चयकस्य
चयकयोः
चयकानाम्
സപ്തമീ
चयके
चयकयोः
चयकेषु


മറ്റുള്ളവ