चयक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चयकः
चयकौ
चयकाः
સંબોધન
चयक
चयकौ
चयकाः
દ્વિતીયા
चयकम्
चयकौ
चयकान्
તૃતીયા
चयकेन
चयकाभ्याम्
चयकैः
ચતુર્થી
चयकाय
चयकाभ्याम्
चयकेभ्यः
પંચમી
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
ષષ્ઠી
चयकस्य
चयकयोः
चयकानाम्
સપ્તમી
चयके
चयकयोः
चयकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चयकः
चयकौ
चयकाः
સંબોધન
चयक
चयकौ
चयकाः
દ્વિતીયા
चयकम्
चयकौ
चयकान्
તૃતીયા
चयकेन
चयकाभ्याम्
चयकैः
ચતુર્થી
चयकाय
चयकाभ्याम्
चयकेभ्यः
પંચમી
चयकात् / चयकाद्
चयकाभ्याम्
चयकेभ्यः
ષષ્ઠી
चयकस्य
चयकयोः
चयकानाम्
સપ્તમી
चयके
चयकयोः
चयकेषु


અન્ય