चम्पयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
സംബോധന
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
ദ്വിതീയാ
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
തൃതീയാ
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
ചതുർഥീ
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
പഞ്ചമീ
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ഷഷ്ഠീ
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
സപ്തമീ
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
സംബോധന
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
ദ്വിതീയാ
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
തൃതീയാ
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
ചതുർഥീ
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
പഞ്ചമീ
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ഷഷ്ഠീ
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
സപ്തമീ
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु


മറ്റുള്ളവ