चम्पयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
સંબોધન
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
દ્વિતીયા
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
તૃતીયા
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
ચતુર્થી
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
પંચમી
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ષષ્ઠી
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
સપ્તમી
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चम्पयितव्यः
चम्पयितव्यौ
चम्पयितव्याः
સંબોધન
चम्पयितव्य
चम्पयितव्यौ
चम्पयितव्याः
દ્વિતીયા
चम्पयितव्यम्
चम्पयितव्यौ
चम्पयितव्यान्
તૃતીયા
चम्पयितव्येन
चम्पयितव्याभ्याम्
चम्पयितव्यैः
ચતુર્થી
चम्पयितव्याय
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
પંચમી
चम्पयितव्यात् / चम्पयितव्याद्
चम्पयितव्याभ्याम्
चम्पयितव्येभ्यः
ષષ્ઠી
चम्पयितव्यस्य
चम्पयितव्ययोः
चम्पयितव्यानाम्
સપ્તમી
चम्पयितव्ये
चम्पयितव्ययोः
चम्पयितव्येषु


અન્ય