चम्पमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चम्पमानः
चम्पमानौ
चम्पमानाः
സംബോധന
चम्पमान
चम्पमानौ
चम्पमानाः
ദ്വിതീയാ
चम्पमानम्
चम्पमानौ
चम्पमानान्
തൃതീയാ
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
ചതുർഥീ
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
പഞ്ചമീ
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ഷഷ്ഠീ
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
സപ്തമീ
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चम्पमानः
चम्पमानौ
चम्पमानाः
സംബോധന
चम्पमान
चम्पमानौ
चम्पमानाः
ദ്വിതീയാ
चम्पमानम्
चम्पमानौ
चम्पमानान्
തൃതീയാ
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
ചതുർഥീ
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
പഞ്ചമീ
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ഷഷ്ഠീ
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
സപ്തമീ
चम्पमाने
चम्पमानयोः
चम्पमानेषु


മറ്റുള്ളവ