चम्पमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चम्पमानः
चम्पमानौ
चम्पमानाः
સંબોધન
चम्पमान
चम्पमानौ
चम्पमानाः
દ્વિતીયા
चम्पमानम्
चम्पमानौ
चम्पमानान्
તૃતીયા
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
ચતુર્થી
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
પંચમી
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ષષ્ઠી
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
સપ્તમી
चम्पमाने
चम्पमानयोः
चम्पमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चम्पमानः
चम्पमानौ
चम्पमानाः
સંબોધન
चम्पमान
चम्पमानौ
चम्पमानाः
દ્વિતીયા
चम्पमानम्
चम्पमानौ
चम्पमानान्
તૃતીયા
चम्पमानेन
चम्पमानाभ्याम्
चम्पमानैः
ચતુર્થી
चम्पमानाय
चम्पमानाभ्याम्
चम्पमानेभ्यः
પંચમી
चम्पमानात् / चम्पमानाद्
चम्पमानाभ्याम्
चम्पमानेभ्यः
ષષ્ઠી
चम्पमानस्य
चम्पमानयोः
चम्पमानानाम्
સપ્તમી
चम्पमाने
चम्पमानयोः
चम्पमानेषु


અન્ય