चमितव्या ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चमितव्या
चमितव्ये
चमितव्याः
സംബോധന
चमितव्ये
चमितव्ये
चमितव्याः
ദ്വിതീയാ
चमितव्याम्
चमितव्ये
चमितव्याः
തൃതീയാ
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
ചതുർഥീ
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
പഞ്ചമീ
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
ഷഷ്ഠീ
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
സപ്തമീ
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चमितव्या
चमितव्ये
चमितव्याः
സംബോധന
चमितव्ये
चमितव्ये
चमितव्याः
ദ്വിതീയാ
चमितव्याम्
चमितव्ये
चमितव्याः
തൃതീയാ
चमितव्यया
चमितव्याभ्याम्
चमितव्याभिः
ചതുർഥീ
चमितव्यायै
चमितव्याभ्याम्
चमितव्याभ्यः
പഞ്ചമീ
चमितव्यायाः
चमितव्याभ्याम्
चमितव्याभ्यः
ഷഷ്ഠീ
चमितव्यायाः
चमितव्ययोः
चमितव्यानाम्
സപ്തമീ
चमितव्यायाम्
चमितव्ययोः
चमितव्यासु


മറ്റുള്ളവ