चतुर्मयी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
സംബോധന
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ദ്വിതീയാ
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
തൃതീയാ
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ചതുർഥീ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
പഞ്ചമീ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ഷഷ്ഠീ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
സപ്തമീ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
സംബോധന
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
ദ്വിതീയാ
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
തൃതീയാ
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ചതുർഥീ
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
പഞ്ചമീ
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ഷഷ്ഠീ
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
സപ്തമീ
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


മറ്റുള്ളവ