चतुर्मयी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
સંબોધન
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
દ્વિતીયા
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
તૃતીયા
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ચતુર્થી
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
પંચમી
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ષષ્ઠી
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
સપ્તમી
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
સંબોધન
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
દ્વિતીયા
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
તૃતીયા
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
ચતુર્થી
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
પંચમી
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
ષષ્ઠી
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
સપ્તમી
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


અન્ય