चतुर्मय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
સંબોધન
चतुर्मय
चतुर्मये
चतुर्मयाणि
દ્વિતીયા
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
તૃતીયા
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
ચતુર્થી
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
પંચમી
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ષષ્ઠી
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
સપ્તમી
चतुर्मये
चतुर्मययोः
चतुर्मयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
સંબોધન
चतुर्मय
चतुर्मये
चतुर्मयाणि
દ્વિતીયા
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
તૃતીયા
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
ચતુર્થી
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
પંચમી
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
ષષ્ઠી
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
સપ્તમી
चतुर्मये
चतुर्मययोः
चतुर्मयेषु


અન્ય