चतनीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चतनीयः
चतनीयौ
चतनीयाः
സംബോധന
चतनीय
चतनीयौ
चतनीयाः
ദ്വിതീയാ
चतनीयम्
चतनीयौ
चतनीयान्
തൃതീയാ
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ചതുർഥീ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
പഞ്ചമീ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ഷഷ്ഠീ
चतनीयस्य
चतनीययोः
चतनीयानाम्
സപ്തമീ
चतनीये
चतनीययोः
चतनीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चतनीयः
चतनीयौ
चतनीयाः
സംബോധന
चतनीय
चतनीयौ
चतनीयाः
ദ്വിതീയാ
चतनीयम्
चतनीयौ
चतनीयान्
തൃതീയാ
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ചതുർഥീ
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
പഞ്ചമീ
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ഷഷ്ഠീ
चतनीयस्य
चतनीययोः
चतनीयानाम्
സപ്തമീ
चतनीये
चतनीययोः
चतनीयेषु


മറ്റുള്ളവ