चतनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चतनीयः
चतनीयौ
चतनीयाः
સંબોધન
चतनीय
चतनीयौ
चतनीयाः
દ્વિતીયા
चतनीयम्
चतनीयौ
चतनीयान्
તૃતીયા
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ચતુર્થી
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
પંચમી
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ષષ્ઠી
चतनीयस्य
चतनीययोः
चतनीयानाम्
સપ્તમી
चतनीये
चतनीययोः
चतनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चतनीयः
चतनीयौ
चतनीयाः
સંબોધન
चतनीय
चतनीयौ
चतनीयाः
દ્વિતીયા
चतनीयम्
चतनीयौ
चतनीयान्
તૃતીયા
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
ચતુર્થી
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
પંચમી
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ષષ્ઠી
चतनीयस्य
चतनीययोः
चतनीयानाम्
સપ્તમી
चतनीये
चतनीययोः
चतनीयेषु


અન્ય