चतनीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
चतनीयः
चतनीयौ
चतनीयाः
সম্বোধন
चतनीय
चतनीयौ
चतनीयाः
দ্বিতীয়া
चतनीयम्
चतनीयौ
चतनीयान्
তৃতীয়া
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
চতুৰ্থী
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
পঞ্চমী
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ষষ্ঠী
चतनीयस्य
चतनीययोः
चतनीयानाम्
সপ্তমী
चतनीये
चतनीययोः
चतनीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
चतनीयः
चतनीयौ
चतनीयाः
সম্বোধন
चतनीय
चतनीयौ
चतनीयाः
দ্বিতীয়া
चतनीयम्
चतनीयौ
चतनीयान्
তৃতীয়া
चतनीयेन
चतनीयाभ्याम्
चतनीयैः
চতুৰ্থী
चतनीयाय
चतनीयाभ्याम्
चतनीयेभ्यः
পঞ্চমী
चतनीयात् / चतनीयाद्
चतनीयाभ्याम्
चतनीयेभ्यः
ষষ্ঠী
चतनीयस्य
चतनीययोः
चतनीयानाम्
সপ্তমী
चतनीये
चतनीययोः
चतनीयेषु


অন্য