चण्डित ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चण्डितः
चण्डितौ
चण्डिताः
സംബോധന
चण्डित
चण्डितौ
चण्डिताः
ദ്വിതീയാ
चण्डितम्
चण्डितौ
चण्डितान्
തൃതീയാ
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
ചതുർഥീ
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
പഞ്ചമീ
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
ഷഷ്ഠീ
चण्डितस्य
चण्डितयोः
चण्डितानाम्
സപ്തമീ
चण्डिते
चण्डितयोः
चण्डितेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चण्डितः
चण्डितौ
चण्डिताः
സംബോധന
चण्डित
चण्डितौ
चण्डिताः
ദ്വിതീയാ
चण्डितम्
चण्डितौ
चण्डितान्
തൃതീയാ
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
ചതുർഥീ
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
പഞ്ചമീ
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
ഷഷ്ഠീ
चण्डितस्य
चण्डितयोः
चण्डितानाम्
സപ്തമീ
चण्डिते
चण्डितयोः
चण्डितेषु


മറ്റുള്ളവ