चण्डित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चण्डितः
चण्डितौ
चण्डिताः
સંબોધન
चण्डित
चण्डितौ
चण्डिताः
દ્વિતીયા
चण्डितम्
चण्डितौ
चण्डितान्
તૃતીયા
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
ચતુર્થી
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
પંચમી
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
ષષ્ઠી
चण्डितस्य
चण्डितयोः
चण्डितानाम्
સપ્તમી
चण्डिते
चण्डितयोः
चण्डितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चण्डितः
चण्डितौ
चण्डिताः
સંબોધન
चण्डित
चण्डितौ
चण्डिताः
દ્વિતીયા
चण्डितम्
चण्डितौ
चण्डितान्
તૃતીયા
चण्डितेन
चण्डिताभ्याम्
चण्डितैः
ચતુર્થી
चण्डिताय
चण्डिताभ्याम्
चण्डितेभ्यः
પંચમી
चण्डितात् / चण्डिताद्
चण्डिताभ्याम्
चण्डितेभ्यः
ષષ્ઠી
चण्डितस्य
चण्डितयोः
चण्डितानाम्
સપ્તમી
चण्डिते
चण्डितयोः
चण्डितेषु


અન્ય