चण्डयितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
സംബോധന
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ദ്വിതീയാ
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
തൃതീയാ
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ചതുർഥീ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
പഞ്ചമീ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ഷഷ്ഠീ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
സപ്തമീ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
സംബോധന
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
ദ്വിതീയാ
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
തൃതീയാ
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ചതുർഥീ
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
പഞ്ചമീ
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ഷഷ്ഠീ
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
സപ്തമീ
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


മറ്റുള്ളവ