चण्डयितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
સંબોધન
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
દ્વિતીયા
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
તૃતીયા
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ચતુર્થી
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
પંચમી
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ષષ્ઠી
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
સપ્તમી
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
સંબોધન
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
દ્વિતીયા
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
તૃતીયા
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
ચતુર્થી
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
પંચમી
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ષષ્ઠી
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
સપ્તમી
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


અન્ય