चण्डयितव्य শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
সম্বোধন
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
দ্বিতীয়া
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
তৃতীয়া
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
চতুৰ্থী
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
পঞ্চমী
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ষষ্ঠী
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
সপ্তমী
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
चण्डयितव्यः
चण्डयितव्यौ
चण्डयितव्याः
সম্বোধন
चण्डयितव्य
चण्डयितव्यौ
चण्डयितव्याः
দ্বিতীয়া
चण्डयितव्यम्
चण्डयितव्यौ
चण्डयितव्यान्
তৃতীয়া
चण्डयितव्येन
चण्डयितव्याभ्याम्
चण्डयितव्यैः
চতুৰ্থী
चण्डयितव्याय
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
পঞ্চমী
चण्डयितव्यात् / चण्डयितव्याद्
चण्डयितव्याभ्याम्
चण्डयितव्येभ्यः
ষষ্ঠী
चण्डयितव्यस्य
चण्डयितव्ययोः
चण्डयितव्यानाम्
সপ্তমী
चण्डयितव्ये
चण्डयितव्ययोः
चण्डयितव्येषु


অন্য