चण्ड ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चण्डः
चण्डौ
चण्डाः
സംബോധന
चण्ड
चण्डौ
चण्डाः
ദ്വിതീയാ
चण्डम्
चण्डौ
चण्डान्
തൃതീയാ
चण्डेन
चण्डाभ्याम्
चण्डैः
ചതുർഥീ
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
പഞ്ചമീ
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
ഷഷ്ഠീ
चण्डस्य
चण्डयोः
चण्डानाम्
സപ്തമീ
चण्डे
चण्डयोः
चण्डेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चण्डः
चण्डौ
चण्डाः
സംബോധന
चण्ड
चण्डौ
चण्डाः
ദ്വിതീയാ
चण्डम्
चण्डौ
चण्डान्
തൃതീയാ
चण्डेन
चण्डाभ्याम्
चण्डैः
ചതുർഥീ
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
പഞ്ചമീ
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
ഷഷ്ഠീ
चण्डस्य
चण्डयोः
चण्डानाम्
സപ്തമീ
चण्डे
चण्डयोः
चण्डेषु


മറ്റുള്ളവ