चण्ड શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चण्डः
चण्डौ
चण्डाः
સંબોધન
चण्ड
चण्डौ
चण्डाः
દ્વિતીયા
चण्डम्
चण्डौ
चण्डान्
તૃતીયા
चण्डेन
चण्डाभ्याम्
चण्डैः
ચતુર્થી
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
પંચમી
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
ષષ્ઠી
चण्डस्य
चण्डयोः
चण्डानाम्
સપ્તમી
चण्डे
चण्डयोः
चण्डेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चण्डः
चण्डौ
चण्डाः
સંબોધન
चण्ड
चण्डौ
चण्डाः
દ્વિતીયા
चण्डम्
चण्डौ
चण्डान्
તૃતીયા
चण्डेन
चण्डाभ्याम्
चण्डैः
ચતુર્થી
चण्डाय
चण्डाभ्याम्
चण्डेभ्यः
પંચમી
चण्डात् / चण्डाद्
चण्डाभ्याम्
चण्डेभ्यः
ષષ્ઠી
चण्डस्य
चण्डयोः
चण्डानाम्
સપ્તમી
चण्डे
चण्डयोः
चण्डेषु


અન્ય