चणितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चणितव्यः
चणितव्यौ
चणितव्याः
സംബോധന
चणितव्य
चणितव्यौ
चणितव्याः
ദ്വിതീയാ
चणितव्यम्
चणितव्यौ
चणितव्यान्
തൃതീയാ
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
ചതുർഥീ
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
പഞ്ചമീ
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
ഷഷ്ഠീ
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
സപ്തമീ
चणितव्ये
चणितव्ययोः
चणितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चणितव्यः
चणितव्यौ
चणितव्याः
സംബോധന
चणितव्य
चणितव्यौ
चणितव्याः
ദ്വിതീയാ
चणितव्यम्
चणितव्यौ
चणितव्यान्
തൃതീയാ
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
ചതുർഥീ
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
പഞ്ചമീ
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
ഷഷ്ഠീ
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
സപ്തമീ
चणितव्ये
चणितव्ययोः
चणितव्येषु


മറ്റുള്ളവ