चणितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चणितव्यः
चणितव्यौ
चणितव्याः
સંબોધન
चणितव्य
चणितव्यौ
चणितव्याः
દ્વિતીયા
चणितव्यम्
चणितव्यौ
चणितव्यान्
તૃતીયા
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
ચતુર્થી
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
પંચમી
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
ષષ્ઠી
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
સપ્તમી
चणितव्ये
चणितव्ययोः
चणितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चणितव्यः
चणितव्यौ
चणितव्याः
સંબોધન
चणितव्य
चणितव्यौ
चणितव्याः
દ્વિતીયા
चणितव्यम्
चणितव्यौ
चणितव्यान्
તૃતીયા
चणितव्येन
चणितव्याभ्याम्
चणितव्यैः
ચતુર્થી
चणितव्याय
चणितव्याभ्याम्
चणितव्येभ्यः
પંચમી
चणितव्यात् / चणितव्याद्
चणितव्याभ्याम्
चणितव्येभ्यः
ષષ્ઠી
चणितव्यस्य
चणितव्ययोः
चणितव्यानाम्
સપ્તમી
चणितव्ये
चणितव्ययोः
चणितव्येषु


અન્ય