चणित શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चणितः
चणितौ
चणिताः
સંબોધન
चणित
चणितौ
चणिताः
દ્વિતીયા
चणितम्
चणितौ
चणितान्
તૃતીયા
चणितेन
चणिताभ्याम्
चणितैः
ચતુર્થી
चणिताय
चणिताभ्याम्
चणितेभ्यः
પંચમી
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
ષષ્ઠી
चणितस्य
चणितयोः
चणितानाम्
સપ્તમી
चणिते
चणितयोः
चणितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चणितः
चणितौ
चणिताः
સંબોધન
चणित
चणितौ
चणिताः
દ્વિતીયા
चणितम्
चणितौ
चणितान्
તૃતીયા
चणितेन
चणिताभ्याम्
चणितैः
ચતુર્થી
चणिताय
चणिताभ्याम्
चणितेभ्यः
પંચમી
चणितात् / चणिताद्
चणिताभ्याम्
चणितेभ्यः
ષષ્ઠી
चणितस्य
चणितयोः
चणितानाम्
સપ્તમી
चणिते
चणितयोः
चणितेषु


અન્ય