चञ्चितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
സംബോധന
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
ദ്വിതീയാ
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
തൃതീയാ
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
ചതുർഥീ
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
പഞ്ചമീ
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ഷഷ്ഠീ
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
സപ്തമീ
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
സംബോധന
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
ദ്വിതീയാ
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
തൃതീയാ
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
ചതുർഥീ
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
പഞ്ചമീ
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ഷഷ്ഠീ
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
സപ്തമീ
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु


മറ്റുള്ളവ