चञ्चितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
સંબોધન
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
દ્વિતીયા
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
તૃતીયા
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
ચતુર્થી
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
પંચમી
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ષષ્ઠી
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
સપ્તમી
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चञ्चितव्यः
चञ्चितव्यौ
चञ्चितव्याः
સંબોધન
चञ्चितव्य
चञ्चितव्यौ
चञ्चितव्याः
દ્વિતીયા
चञ्चितव्यम्
चञ्चितव्यौ
चञ्चितव्यान्
તૃતીયા
चञ्चितव्येन
चञ्चितव्याभ्याम्
चञ्चितव्यैः
ચતુર્થી
चञ्चितव्याय
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
પંચમી
चञ्चितव्यात् / चञ्चितव्याद्
चञ्चितव्याभ्याम्
चञ्चितव्येभ्यः
ષષ્ઠી
चञ्चितव्यस्य
चञ्चितव्ययोः
चञ्चितव्यानाम्
સપ્તમી
चञ्चितव्ये
चञ्चितव्ययोः
चञ्चितव्येषु


અન્ય