चक्षुष् ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चक्षुः
चक्षुषी
चक्षूंषि
സംബോധന
चक्षुः
चक्षुषी
चक्षूंषि
ദ്വിതീയാ
चक्षुः
चक्षुषी
चक्षूंषि
തൃതീയാ
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
ചതുർഥീ
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
പഞ്ചമീ
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
ഷഷ്ഠീ
चक्षुषः
चक्षुषोः
चक्षुषाम्
സപ്തമീ
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चक्षुः
चक्षुषी
चक्षूंषि
സംബോധന
चक्षुः
चक्षुषी
चक्षूंषि
ദ്വിതീയാ
चक्षुः
चक्षुषी
चक्षूंषि
തൃതീയാ
चक्षुषा
चक्षुर्भ्याम्
चक्षुर्भिः
ചതുർഥീ
चक्षुषे
चक्षुर्भ्याम्
चक्षुर्भ्यः
പഞ്ചമീ
चक्षुषः
चक्षुर्भ्याम्
चक्षुर्भ्यः
ഷഷ്ഠീ
चक्षुषः
चक्षुषोः
चक्षुषाम्
സപ്തമീ
चक्षुषि
चक्षुषोः
चक्षुःषु / चक्षुष्षु