चकित्री શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
चकित्री
चकित्र्यौ
चकित्र्यः
સંબોધન
चकित्रि
चकित्र्यौ
चकित्र्यः
દ્વિતીયા
चकित्रीम्
चकित्र्यौ
चकित्रीः
તૃતીયા
चकित्र्या
चकित्रीभ्याम्
चकित्रीभिः
ચતુર્થી
चकित्र्यै
चकित्रीभ्याम्
चकित्रीभ्यः
પંચમી
चकित्र्याः
चकित्रीभ्याम्
चकित्रीभ्यः
ષષ્ઠી
चकित्र्याः
चकित्र्योः
चकित्रीणाम्
સપ્તમી
चकित्र्याम्
चकित्र्योः
चकित्रीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
चकित्री
चकित्र्यौ
चकित्र्यः
સંબોધન
चकित्रि
चकित्र्यौ
चकित्र्यः
દ્વિતીયા
चकित्रीम्
चकित्र्यौ
चकित्रीः
તૃતીયા
चकित्र्या
चकित्रीभ्याम्
चकित्रीभिः
ચતુર્થી
चकित्र्यै
चकित्रीभ्याम्
चकित्रीभ्यः
પંચમી
चकित्र्याः
चकित्रीभ्याम्
चकित्रीभ्यः
ષષ્ઠી
चकित्र्याः
चकित्र्योः
चकित्रीणाम्
સપ્તમી
चकित्र्याम्
चकित्र्योः
चकित्रीषु


અન્ય