चकित ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
चकितम्
चकिते
चकितानि
സംബോധന
चकित
चकिते
चकितानि
ദ്വിതീയാ
चकितम्
चकिते
चकितानि
തൃതീയാ
चकितेन
चकिताभ्याम्
चकितैः
ചതുർഥീ
चकिताय
चकिताभ्याम्
चकितेभ्यः
പഞ്ചമീ
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
ഷഷ്ഠീ
चकितस्य
चकितयोः
चकितानाम्
സപ്തമീ
चकिते
चकितयोः
चकितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
चकितम्
चकिते
चकितानि
സംബോധന
चकित
चकिते
चकितानि
ദ്വിതീയാ
चकितम्
चकिते
चकितानि
തൃതീയാ
चकितेन
चकिताभ्याम्
चकितैः
ചതുർഥീ
चकिताय
चकिताभ्याम्
चकितेभ्यः
പഞ്ചമീ
चकितात् / चकिताद्
चकिताभ्याम्
चकितेभ्यः
ഷഷ്ഠീ
चकितस्य
चकितयोः
चकितानाम्
സപ്തമീ
चकिते
चकितयोः
चकितेषु
മറ്റുള്ളവ