ङोतव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ङोतव्यः
ङोतव्यौ
ङोतव्याः
સંબોધન
ङोतव्य
ङोतव्यौ
ङोतव्याः
દ્વિતીયા
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
તૃતીયા
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
ચતુર્થી
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
પંચમી
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
ષષ્ઠી
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
સપ્તમી
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ङोतव्यः
ङोतव्यौ
ङोतव्याः
સંબોધન
ङोतव्य
ङोतव्यौ
ङोतव्याः
દ્વિતીયા
ङोतव्यम्
ङोतव्यौ
ङोतव्यान्
તૃતીયા
ङोतव्येन
ङोतव्याभ्याम्
ङोतव्यैः
ચતુર્થી
ङोतव्याय
ङोतव्याभ्याम्
ङोतव्येभ्यः
પંચમી
ङोतव्यात् / ङोतव्याद्
ङोतव्याभ्याम्
ङोतव्येभ्यः
ષષ્ઠી
ङोतव्यस्य
ङोतव्ययोः
ङोतव्यानाम्
સપ્તમી
ङोतव्ये
ङोतव्ययोः
ङोतव्येषु


અન્ય