ङवमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
ङवमानः
ङवमानौ
ङवमानाः
સંબોધન
ङवमान
ङवमानौ
ङवमानाः
દ્વિતીયા
ङवमानम्
ङवमानौ
ङवमानान्
તૃતીયા
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
ચતુર્થી
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
પંચમી
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
ષષ્ઠી
ङवमानस्य
ङवमानयोः
ङवमानानाम्
સપ્તમી
ङवमाने
ङवमानयोः
ङवमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
ङवमानः
ङवमानौ
ङवमानाः
સંબોધન
ङवमान
ङवमानौ
ङवमानाः
દ્વિતીયા
ङवमानम्
ङवमानौ
ङवमानान्
તૃતીયા
ङवमानेन
ङवमानाभ्याम्
ङवमानैः
ચતુર્થી
ङवमानाय
ङवमानाभ्याम्
ङवमानेभ्यः
પંચમી
ङवमानात् / ङवमानाद्
ङवमानाभ्याम्
ङवमानेभ्यः
ષષ્ઠી
ङवमानस्य
ङवमानयोः
ङवमानानाम्
સપ્તમી
ङवमाने
ङवमानयोः
ङवमानेषु


અન્ય