घ्रातव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
സംബോധന
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ദ്വിതീയാ
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
തൃതീയാ
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ചതുർഥീ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
പഞ്ചമീ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ഷഷ്ഠീ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
സപ്തമീ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
സംബോധന
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
ദ്വിതീയാ
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
തൃതീയാ
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ചതുർഥീ
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
പഞ്ചമീ
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ഷഷ്ഠീ
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
സപ്തമീ
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


മറ്റുള്ളവ