घ्रातव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
સંબોધન
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
દ્વિતીયા
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
તૃતીયા
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ચતુર્થી
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
પંચમી
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ષષ્ઠી
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
સપ્તમી
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घ्रातव्यः
घ्रातव्यौ
घ्रातव्याः
સંબોધન
घ्रातव्य
घ्रातव्यौ
घ्रातव्याः
દ્વિતીયા
घ्रातव्यम्
घ्रातव्यौ
घ्रातव्यान्
તૃતીયા
घ्रातव्येन
घ्रातव्याभ्याम्
घ्रातव्यैः
ચતુર્થી
घ्रातव्याय
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
પંચમી
घ्रातव्यात् / घ्रातव्याद्
घ्रातव्याभ्याम्
घ्रातव्येभ्यः
ષષ્ઠી
घ्रातव्यस्य
घ्रातव्ययोः
घ्रातव्यानाम्
સપ્તમી
घ्रातव्ये
घ्रातव्ययोः
घ्रातव्येषु


અન્ય