घोर શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घोरः
घोरौ
घोराः
સંબોધન
घोर
घोरौ
घोराः
દ્વિતીયા
घोरम्
घोरौ
घोरान्
તૃતીયા
घोरेण
घोराभ्याम्
घोरैः
ચતુર્થી
घोराय
घोराभ्याम्
घोरेभ्यः
પંચમી
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
ષષ્ઠી
घोरस्य
घोरयोः
घोराणाम्
સપ્તમી
घोरे
घोरयोः
घोरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घोरः
घोरौ
घोराः
સંબોધન
घोर
घोरौ
घोराः
દ્વિતીયા
घोरम्
घोरौ
घोरान्
તૃતીયા
घोरेण
घोराभ्याम्
घोरैः
ચતુર્થી
घोराय
घोराभ्याम्
घोरेभ्यः
પંચમી
घोरात् / घोराद्
घोराभ्याम्
घोरेभ्यः
ષષ્ઠી
घोरस्य
घोरयोः
घोराणाम्
સપ્તમી
घोरे
घोरयोः
घोरेषु


અન્ય