घोणनीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घोणनीयः
घोणनीयौ
घोणनीयाः
સંબોધન
घोणनीय
घोणनीयौ
घोणनीयाः
દ્વિતીયા
घोणनीयम्
घोणनीयौ
घोणनीयान्
તૃતીયા
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
ચતુર્થી
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
પંચમી
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
ષષ્ઠી
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
સપ્તમી
घोणनीये
घोणनीययोः
घोणनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घोणनीयः
घोणनीयौ
घोणनीयाः
સંબોધન
घोणनीय
घोणनीयौ
घोणनीयाः
દ્વિતીયા
घोणनीयम्
घोणनीयौ
घोणनीयान्
તૃતીયા
घोणनीयेन
घोणनीयाभ्याम्
घोणनीयैः
ચતુર્થી
घोणनीयाय
घोणनीयाभ्याम्
घोणनीयेभ्यः
પંચમી
घोणनीयात् / घोणनीयाद्
घोणनीयाभ्याम्
घोणनीयेभ्यः
ષષ્ઠી
घोणनीयस्य
घोणनीययोः
घोणनीयानाम्
સપ્તમી
घोणनीये
घोणनीययोः
घोणनीयेषु


અન્ય