घृतस्पृश् ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
സംബോധന
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ദ്വിതീയാ
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
തൃതീയാ
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ചതുർഥീ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
പഞ്ചമീ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ഷഷ്ഠീ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
സപ്തമീ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
സംബോധന
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
ദ്വിതീയാ
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
തൃതീയാ
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ചതുർഥീ
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
പഞ്ചമീ
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ഷഷ്ഠീ
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
സപ്തമീ
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु