घृतस्पृश् શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
સંબોધન
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
દ્વિતીયા
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
તૃતીયા
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ચતુર્થી
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
પંચમી
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ષષ્ઠી
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
સપ્તમી
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
સંબોધન
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
દ્વિતીયા
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
તૃતીયા
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
ચતુર્થી
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
પંચમી
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
ષષ્ઠી
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
સપ્તમી
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु