घूर्यमाण શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
સંબોધન
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
દ્વિતીયા
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
તૃતીયા
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
ચતુર્થી
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
પંચમી
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ષષ્ઠી
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
સપ્તમી
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घूर्यमाणः
घूर्यमाणौ
घूर्यमाणाः
સંબોધન
घूर्यमाण
घूर्यमाणौ
घूर्यमाणाः
દ્વિતીયા
घूर्यमाणम्
घूर्यमाणौ
घूर्यमाणान्
તૃતીયા
घूर्यमाणेन
घूर्यमाणाभ्याम्
घूर्यमाणैः
ચતુર્થી
घूर्यमाणाय
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
પંચમી
घूर्यमाणात् / घूर्यमाणाद्
घूर्यमाणाभ्याम्
घूर्यमाणेभ्यः
ષષ્ઠી
घूर्यमाणस्य
घूर्यमाणयोः
घूर्यमाणानाम्
સપ્તમી
घूर्यमाणे
घूर्यमाणयोः
घूर्यमाणेषु


અન્ય