घुणाक्षर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
સંબોધન
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
દ્વિતીયા
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
તૃતીયા
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
ચતુર્થી
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
પંચમી
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ષષ્ઠી
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
સપ્તમી
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
સંબોધન
घुणाक्षर
घुणाक्षरे
घुणाक्षराणि
દ્વિતીયા
घुणाक्षरम्
घुणाक्षरे
घुणाक्षराणि
તૃતીયા
घुणाक्षरेण
घुणाक्षराभ्याम्
घुणाक्षरैः
ચતુર્થી
घुणाक्षराय
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
પંચમી
घुणाक्षरात् / घुणाक्षराद्
घुणाक्षराभ्याम्
घुणाक्षरेभ्यः
ષષ્ઠી
घुणाक्षरस्य
घुणाक्षरयोः
घुणाक्षराणाम्
સપ્તમી
घुणाक्षरे
घुणाक्षरयोः
घुणाक्षरेषु