घावक ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घावकः
घावकौ
घावकाः
സംബോധന
घावक
घावकौ
घावकाः
ദ്വിതീയാ
घावकम्
घावकौ
घावकान्
തൃതീയാ
घावकेन
घावकाभ्याम्
घावकैः
ചതുർഥീ
घावकाय
घावकाभ्याम्
घावकेभ्यः
പഞ്ചമീ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ഷഷ്ഠീ
घावकस्य
घावकयोः
घावकानाम्
സപ്തമീ
घावके
घावकयोः
घावकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घावकः
घावकौ
घावकाः
സംബോധന
घावक
घावकौ
घावकाः
ദ്വിതീയാ
घावकम्
घावकौ
घावकान्
തൃതീയാ
घावकेन
घावकाभ्याम्
घावकैः
ചതുർഥീ
घावकाय
घावकाभ्याम्
घावकेभ्यः
പഞ്ചമീ
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ഷഷ്ഠീ
घावकस्य
घावकयोः
घावकानाम्
സപ്തമീ
घावके
घावकयोः
घावकेषु


മറ്റുള്ളവ