घावक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घावकः
घावकौ
घावकाः
સંબોધન
घावक
घावकौ
घावकाः
દ્વિતીયા
घावकम्
घावकौ
घावकान्
તૃતીયા
घावकेन
घावकाभ्याम्
घावकैः
ચતુર્થી
घावकाय
घावकाभ्याम्
घावकेभ्यः
પંચમી
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ષષ્ઠી
घावकस्य
घावकयोः
घावकानाम्
સપ્તમી
घावके
घावकयोः
घावकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घावकः
घावकौ
घावकाः
સંબોધન
घावक
घावकौ
घावकाः
દ્વિતીયા
घावकम्
घावकौ
घावकान्
તૃતીયા
घावकेन
घावकाभ्याम्
घावकैः
ચતુર્થી
घावकाय
घावकाभ्याम्
घावकेभ्यः
પંચમી
घावकात् / घावकाद्
घावकाभ्याम्
घावकेभ्यः
ષષ્ઠી
घावकस्य
घावकयोः
घावकानाम्
સપ્તમી
घावके
घावकयोः
घावकेषु


અન્ય