घारणीय ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घारणीयः
घारणीयौ
घारणीयाः
സംബോധന
घारणीय
घारणीयौ
घारणीयाः
ദ്വിതീയാ
घारणीयम्
घारणीयौ
घारणीयान्
തൃതീയാ
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
ചതുർഥീ
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
പഞ്ചമീ
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ഷഷ്ഠീ
घारणीयस्य
घारणीययोः
घारणीयानाम्
സപ്തമീ
घारणीये
घारणीययोः
घारणीयेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घारणीयः
घारणीयौ
घारणीयाः
സംബോധന
घारणीय
घारणीयौ
घारणीयाः
ദ്വിതീയാ
घारणीयम्
घारणीयौ
घारणीयान्
തൃതീയാ
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
ചതുർഥീ
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
പഞ്ചമീ
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ഷഷ്ഠീ
घारणीयस्य
घारणीययोः
घारणीयानाम्
സപ്തമീ
घारणीये
घारणीययोः
घारणीयेषु


മറ്റുള്ളവ