घारणीय શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घारणीयः
घारणीयौ
घारणीयाः
સંબોધન
घारणीय
घारणीयौ
घारणीयाः
દ્વિતીયા
घारणीयम्
घारणीयौ
घारणीयान्
તૃતીયા
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
ચતુર્થી
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
પંચમી
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ષષ્ઠી
घारणीयस्य
घारणीययोः
घारणीयानाम्
સપ્તમી
घारणीये
घारणीययोः
घारणीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घारणीयः
घारणीयौ
घारणीयाः
સંબોધન
घारणीय
घारणीयौ
घारणीयाः
દ્વિતીયા
घारणीयम्
घारणीयौ
घारणीयान्
તૃતીયા
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
ચતુર્થી
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
પંચમી
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ષષ્ઠી
घारणीयस्य
घारणीययोः
घारणीयानाम्
સપ્તમી
घारणीये
घारणीययोः
घारणीयेषु


અન્ય