घारणीय শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
घारणीयः
घारणीयौ
घारणीयाः
সম্বোধন
घारणीय
घारणीयौ
घारणीयाः
দ্বিতীয়া
घारणीयम्
घारणीयौ
घारणीयान्
তৃতীয়া
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
চতুৰ্থী
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
পঞ্চমী
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ষষ্ঠী
घारणीयस्य
घारणीययोः
घारणीयानाम्
সপ্তমী
घारणीये
घारणीययोः
घारणीयेषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
घारणीयः
घारणीयौ
घारणीयाः
সম্বোধন
घारणीय
घारणीयौ
घारणीयाः
দ্বিতীয়া
घारणीयम्
घारणीयौ
घारणीयान्
তৃতীয়া
घारणीयेन
घारणीयाभ्याम्
घारणीयैः
চতুৰ্থী
घारणीयाय
घारणीयाभ्याम्
घारणीयेभ्यः
পঞ্চমী
घारणीयात् / घारणीयाद्
घारणीयाभ्याम्
घारणीयेभ्यः
ষষ্ঠী
घारणीयस्य
घारणीययोः
घारणीयानाम्
সপ্তমী
घारणीये
घारणीययोः
घारणीयेषु


অন্য