घस्तव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घस्तव्यः
घस्तव्यौ
घस्तव्याः
സംബോധന
घस्तव्य
घस्तव्यौ
घस्तव्याः
ദ്വിതീയാ
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
തൃതീയാ
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
ചതുർഥീ
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
പഞ്ചമീ
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
ഷഷ്ഠീ
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
സപ്തമീ
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घस्तव्यः
घस्तव्यौ
घस्तव्याः
സംബോധന
घस्तव्य
घस्तव्यौ
घस्तव्याः
ദ്വിതീയാ
घस्तव्यम्
घस्तव्यौ
घस्तव्यान्
തൃതീയാ
घस्तव्येन
घस्तव्याभ्याम्
घस्तव्यैः
ചതുർഥീ
घस्तव्याय
घस्तव्याभ्याम्
घस्तव्येभ्यः
പഞ്ചമീ
घस्तव्यात् / घस्तव्याद्
घस्तव्याभ्याम्
घस्तव्येभ्यः
ഷഷ്ഠീ
घस्तव्यस्य
घस्तव्ययोः
घस्तव्यानाम्
സപ്തമീ
घस्तव्ये
घस्तव्ययोः
घस्तव्येषु


മറ്റുള്ളവ