घर्णक શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घर्णकः
घर्णकौ
घर्णकाः
સંબોધન
घर्णक
घर्णकौ
घर्णकाः
દ્વિતીયા
घर्णकम्
घर्णकौ
घर्णकान्
તૃતીયા
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
ચતુર્થી
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
પંચમી
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
ષષ્ઠી
घर्णकस्य
घर्णकयोः
घर्णकानाम्
સપ્તમી
घर्णके
घर्णकयोः
घर्णकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घर्णकः
घर्णकौ
घर्णकाः
સંબોધન
घर्णक
घर्णकौ
घर्णकाः
દ્વિતીયા
घर्णकम्
घर्णकौ
घर्णकान्
તૃતીયા
घर्णकेन
घर्णकाभ्याम्
घर्णकैः
ચતુર્થી
घर्णकाय
घर्णकाभ्याम्
घर्णकेभ्यः
પંચમી
घर्णकात् / घर्णकाद्
घर्णकाभ्याम्
घर्णकेभ्यः
ષષ્ઠી
घर्णकस्य
घर्णकयोः
घर्णकानाम्
સપ્તમી
घर्णके
घर्णकयोः
घर्णकेषु


અન્ય