घण्टितव्य શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घण्टितव्यः
घण्टितव्यौ
घण्टितव्याः
સંબોધન
घण्टितव्य
घण्टितव्यौ
घण्टितव्याः
દ્વિતીયા
घण्टितव्यम्
घण्टितव्यौ
घण्टितव्यान्
તૃતીયા
घण्टितव्येन
घण्टितव्याभ्याम्
घण्टितव्यैः
ચતુર્થી
घण्टितव्याय
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
પંચમી
घण्टितव्यात् / घण्टितव्याद्
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
ષષ્ઠી
घण्टितव्यस्य
घण्टितव्ययोः
घण्टितव्यानाम्
સપ્તમી
घण्टितव्ये
घण्टितव्ययोः
घण्टितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घण्टितव्यः
घण्टितव्यौ
घण्टितव्याः
સંબોધન
घण्टितव्य
घण्टितव्यौ
घण्टितव्याः
દ્વિતીયા
घण्टितव्यम्
घण्टितव्यौ
घण्टितव्यान्
તૃતીયા
घण्टितव्येन
घण्टितव्याभ्याम्
घण्टितव्यैः
ચતુર્થી
घण्टितव्याय
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
પંચમી
घण्टितव्यात् / घण्टितव्याद्
घण्टितव्याभ्याम्
घण्टितव्येभ्यः
ષષ્ઠી
घण्टितव्यस्य
घण्टितव्ययोः
घण्टितव्यानाम्
સપ્તમી
घण्टितव्ये
घण्टितव्ययोः
घण्टितव्येषु


અન્ય