घट्टमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
घट्टमानः
घट्टमानौ
घट्टमानाः
സംബോധന
घट्टमान
घट्टमानौ
घट्टमानाः
ദ്വിതീയാ
घट्टमानम्
घट्टमानौ
घट्टमानान्
തൃതീയാ
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
ചതുർഥീ
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
പഞ്ചമീ
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
ഷഷ്ഠീ
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
സപ്തമീ
घट्टमाने
घट्टमानयोः
घट्टमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
घट्टमानः
घट्टमानौ
घट्टमानाः
സംബോധന
घट्टमान
घट्टमानौ
घट्टमानाः
ദ്വിതീയാ
घट्टमानम्
घट्टमानौ
घट्टमानान्
തൃതീയാ
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
ചതുർഥീ
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
പഞ്ചമീ
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
ഷഷ്ഠീ
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
സപ്തമീ
घट्टमाने
घट्टमानयोः
घट्टमानेषु


മറ്റുള്ളവ