घट्टमान શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
घट्टमानः
घट्टमानौ
घट्टमानाः
સંબોધન
घट्टमान
घट्टमानौ
घट्टमानाः
દ્વિતીયા
घट्टमानम्
घट्टमानौ
घट्टमानान्
તૃતીયા
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
ચતુર્થી
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
પંચમી
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
ષષ્ઠી
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
સપ્તમી
घट्टमाने
घट्टमानयोः
घट्टमानेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
घट्टमानः
घट्टमानौ
घट्टमानाः
સંબોધન
घट्टमान
घट्टमानौ
घट्टमानाः
દ્વિતીયા
घट्टमानम्
घट्टमानौ
घट्टमानान्
તૃતીયા
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
ચતુર્થી
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
પંચમી
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
ષષ્ઠી
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
સપ્તમી
घट्टमाने
घट्टमानयोः
घट्टमानेषु


અન્ય